| Singular | Dual | Plural |
Nominativo |
प्रतरणः
prataraṇaḥ
|
प्रतरणौ
prataraṇau
|
प्रतरणाः
prataraṇāḥ
|
Vocativo |
प्रतरण
prataraṇa
|
प्रतरणौ
prataraṇau
|
प्रतरणाः
prataraṇāḥ
|
Acusativo |
प्रतरणम्
prataraṇam
|
प्रतरणौ
prataraṇau
|
प्रतरणान्
prataraṇān
|
Instrumental |
प्रतरणेन
prataraṇena
|
प्रतरणाभ्याम्
prataraṇābhyām
|
प्रतरणैः
prataraṇaiḥ
|
Dativo |
प्रतरणाय
prataraṇāya
|
प्रतरणाभ्याम्
prataraṇābhyām
|
प्रतरणेभ्यः
prataraṇebhyaḥ
|
Ablativo |
प्रतरणात्
prataraṇāt
|
प्रतरणाभ्याम्
prataraṇābhyām
|
प्रतरणेभ्यः
prataraṇebhyaḥ
|
Genitivo |
प्रतरणस्य
prataraṇasya
|
प्रतरणयोः
prataraṇayoḥ
|
प्रतरणानाम्
prataraṇānām
|
Locativo |
प्रतरणे
prataraṇe
|
प्रतरणयोः
prataraṇayoḥ
|
प्रतरणेषु
prataraṇeṣu
|