| Singular | Dual | Plural |
Nominativo |
प्रतारणम्
pratāraṇam
|
प्रतारणे
pratāraṇe
|
प्रतारणानि
pratāraṇāni
|
Vocativo |
प्रतारण
pratāraṇa
|
प्रतारणे
pratāraṇe
|
प्रतारणानि
pratāraṇāni
|
Acusativo |
प्रतारणम्
pratāraṇam
|
प्रतारणे
pratāraṇe
|
प्रतारणानि
pratāraṇāni
|
Instrumental |
प्रतारणेन
pratāraṇena
|
प्रतारणाभ्याम्
pratāraṇābhyām
|
प्रतारणैः
pratāraṇaiḥ
|
Dativo |
प्रतारणाय
pratāraṇāya
|
प्रतारणाभ्याम्
pratāraṇābhyām
|
प्रतारणेभ्यः
pratāraṇebhyaḥ
|
Ablativo |
प्रतारणात्
pratāraṇāt
|
प्रतारणाभ्याम्
pratāraṇābhyām
|
प्रतारणेभ्यः
pratāraṇebhyaḥ
|
Genitivo |
प्रतारणस्य
pratāraṇasya
|
प्रतारणयोः
pratāraṇayoḥ
|
प्रतारणानाम्
pratāraṇānām
|
Locativo |
प्रतारणे
pratāraṇe
|
प्रतारणयोः
pratāraṇayoḥ
|
प्रतारणेषु
pratāraṇeṣu
|