| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षखण्डम्
pratyakṣakhaṇḍam
|
प्रत्यक्षखण्डे
pratyakṣakhaṇḍe
|
प्रत्यक्षखण्डानि
pratyakṣakhaṇḍāni
|
Vocativo |
प्रत्यक्षखण्ड
pratyakṣakhaṇḍa
|
प्रत्यक्षखण्डे
pratyakṣakhaṇḍe
|
प्रत्यक्षखण्डानि
pratyakṣakhaṇḍāni
|
Acusativo |
प्रत्यक्षखण्डम्
pratyakṣakhaṇḍam
|
प्रत्यक्षखण्डे
pratyakṣakhaṇḍe
|
प्रत्यक्षखण्डानि
pratyakṣakhaṇḍāni
|
Instrumental |
प्रत्यक्षखण्डेन
pratyakṣakhaṇḍena
|
प्रत्यक्षखण्डाभ्याम्
pratyakṣakhaṇḍābhyām
|
प्रत्यक्षखण्डैः
pratyakṣakhaṇḍaiḥ
|
Dativo |
प्रत्यक्षखण्डाय
pratyakṣakhaṇḍāya
|
प्रत्यक्षखण्डाभ्याम्
pratyakṣakhaṇḍābhyām
|
प्रत्यक्षखण्डेभ्यः
pratyakṣakhaṇḍebhyaḥ
|
Ablativo |
प्रत्यक्षखण्डात्
pratyakṣakhaṇḍāt
|
प्रत्यक्षखण्डाभ्याम्
pratyakṣakhaṇḍābhyām
|
प्रत्यक्षखण्डेभ्यः
pratyakṣakhaṇḍebhyaḥ
|
Genitivo |
प्रत्यक्षखण्डस्य
pratyakṣakhaṇḍasya
|
प्रत्यक्षखण्डयोः
pratyakṣakhaṇḍayoḥ
|
प्रत्यक्षखण्डानाम्
pratyakṣakhaṇḍānām
|
Locativo |
प्रत्यक्षखण्डे
pratyakṣakhaṇḍe
|
प्रत्यक्षखण्डयोः
pratyakṣakhaṇḍayoḥ
|
प्रत्यक्षखण्डेषु
pratyakṣakhaṇḍeṣu
|