Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्यक्षखण्ड pratyakṣakhaṇḍa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रत्यक्षखण्डम् pratyakṣakhaṇḍam
प्रत्यक्षखण्डे pratyakṣakhaṇḍe
प्रत्यक्षखण्डानि pratyakṣakhaṇḍāni
Vocativo प्रत्यक्षखण्ड pratyakṣakhaṇḍa
प्रत्यक्षखण्डे pratyakṣakhaṇḍe
प्रत्यक्षखण्डानि pratyakṣakhaṇḍāni
Acusativo प्रत्यक्षखण्डम् pratyakṣakhaṇḍam
प्रत्यक्षखण्डे pratyakṣakhaṇḍe
प्रत्यक्षखण्डानि pratyakṣakhaṇḍāni
Instrumental प्रत्यक्षखण्डेन pratyakṣakhaṇḍena
प्रत्यक्षखण्डाभ्याम् pratyakṣakhaṇḍābhyām
प्रत्यक्षखण्डैः pratyakṣakhaṇḍaiḥ
Dativo प्रत्यक्षखण्डाय pratyakṣakhaṇḍāya
प्रत्यक्षखण्डाभ्याम् pratyakṣakhaṇḍābhyām
प्रत्यक्षखण्डेभ्यः pratyakṣakhaṇḍebhyaḥ
Ablativo प्रत्यक्षखण्डात् pratyakṣakhaṇḍāt
प्रत्यक्षखण्डाभ्याम् pratyakṣakhaṇḍābhyām
प्रत्यक्षखण्डेभ्यः pratyakṣakhaṇḍebhyaḥ
Genitivo प्रत्यक्षखण्डस्य pratyakṣakhaṇḍasya
प्रत्यक्षखण्डयोः pratyakṣakhaṇḍayoḥ
प्रत्यक्षखण्डानाम् pratyakṣakhaṇḍānām
Locativo प्रत्यक्षखण्डे pratyakṣakhaṇḍe
प्रत्यक्षखण्डयोः pratyakṣakhaṇḍayoḥ
प्रत्यक्षखण्डेषु pratyakṣakhaṇḍeṣu