Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्यक्षबृहती pratyakṣabṛhatī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo प्रत्यक्षबृहती pratyakṣabṛhatī
प्रत्यक्षबृहत्यौ pratyakṣabṛhatyau
प्रत्यक्षबृहत्यः pratyakṣabṛhatyaḥ
Vocativo प्रत्यक्षबृहति pratyakṣabṛhati
प्रत्यक्षबृहत्यौ pratyakṣabṛhatyau
प्रत्यक्षबृहत्यः pratyakṣabṛhatyaḥ
Acusativo प्रत्यक्षबृहतीम् pratyakṣabṛhatīm
प्रत्यक्षबृहत्यौ pratyakṣabṛhatyau
प्रत्यक्षबृहतीः pratyakṣabṛhatīḥ
Instrumental प्रत्यक्षबृहत्या pratyakṣabṛhatyā
प्रत्यक्षबृहतीभ्याम् pratyakṣabṛhatībhyām
प्रत्यक्षबृहतीभिः pratyakṣabṛhatībhiḥ
Dativo प्रत्यक्षबृहत्यै pratyakṣabṛhatyai
प्रत्यक्षबृहतीभ्याम् pratyakṣabṛhatībhyām
प्रत्यक्षबृहतीभ्यः pratyakṣabṛhatībhyaḥ
Ablativo प्रत्यक्षबृहत्याः pratyakṣabṛhatyāḥ
प्रत्यक्षबृहतीभ्याम् pratyakṣabṛhatībhyām
प्रत्यक्षबृहतीभ्यः pratyakṣabṛhatībhyaḥ
Genitivo प्रत्यक्षबृहत्याः pratyakṣabṛhatyāḥ
प्रत्यक्षबृहत्योः pratyakṣabṛhatyoḥ
प्रत्यक्षबृहतीनाम् pratyakṣabṛhatīnām
Locativo प्रत्यक्षबृहत्याम् pratyakṣabṛhatyām
प्रत्यक्षबृहत्योः pratyakṣabṛhatyoḥ
प्रत्यक्षबृहतीषु pratyakṣabṛhatīṣu