Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षबृहती pratyakṣabṛhatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षबृहती pratyakṣabṛhatī
प्रत्यक्षबृहत्यौ pratyakṣabṛhatyau
प्रत्यक्षबृहत्यः pratyakṣabṛhatyaḥ
Vocative प्रत्यक्षबृहति pratyakṣabṛhati
प्रत्यक्षबृहत्यौ pratyakṣabṛhatyau
प्रत्यक्षबृहत्यः pratyakṣabṛhatyaḥ
Accusative प्रत्यक्षबृहतीम् pratyakṣabṛhatīm
प्रत्यक्षबृहत्यौ pratyakṣabṛhatyau
प्रत्यक्षबृहतीः pratyakṣabṛhatīḥ
Instrumental प्रत्यक्षबृहत्या pratyakṣabṛhatyā
प्रत्यक्षबृहतीभ्याम् pratyakṣabṛhatībhyām
प्रत्यक्षबृहतीभिः pratyakṣabṛhatībhiḥ
Dative प्रत्यक्षबृहत्यै pratyakṣabṛhatyai
प्रत्यक्षबृहतीभ्याम् pratyakṣabṛhatībhyām
प्रत्यक्षबृहतीभ्यः pratyakṣabṛhatībhyaḥ
Ablative प्रत्यक्षबृहत्याः pratyakṣabṛhatyāḥ
प्रत्यक्षबृहतीभ्याम् pratyakṣabṛhatībhyām
प्रत्यक्षबृहतीभ्यः pratyakṣabṛhatībhyaḥ
Genitive प्रत्यक्षबृहत्याः pratyakṣabṛhatyāḥ
प्रत्यक्षबृहत्योः pratyakṣabṛhatyoḥ
प्रत्यक्षबृहतीनाम् pratyakṣabṛhatīnām
Locative प्रत्यक्षबृहत्याम् pratyakṣabṛhatyām
प्रत्यक्षबृहत्योः pratyakṣabṛhatyoḥ
प्रत्यक्षबृहतीषु pratyakṣabṛhatīṣu