| Singular | Dual | Plural |
Nominative |
प्रत्यक्षबृहती
pratyakṣabṛhatī
|
प्रत्यक्षबृहत्यौ
pratyakṣabṛhatyau
|
प्रत्यक्षबृहत्यः
pratyakṣabṛhatyaḥ
|
Vocative |
प्रत्यक्षबृहति
pratyakṣabṛhati
|
प्रत्यक्षबृहत्यौ
pratyakṣabṛhatyau
|
प्रत्यक्षबृहत्यः
pratyakṣabṛhatyaḥ
|
Accusative |
प्रत्यक्षबृहतीम्
pratyakṣabṛhatīm
|
प्रत्यक्षबृहत्यौ
pratyakṣabṛhatyau
|
प्रत्यक्षबृहतीः
pratyakṣabṛhatīḥ
|
Instrumental |
प्रत्यक्षबृहत्या
pratyakṣabṛhatyā
|
प्रत्यक्षबृहतीभ्याम्
pratyakṣabṛhatībhyām
|
प्रत्यक्षबृहतीभिः
pratyakṣabṛhatībhiḥ
|
Dative |
प्रत्यक्षबृहत्यै
pratyakṣabṛhatyai
|
प्रत्यक्षबृहतीभ्याम्
pratyakṣabṛhatībhyām
|
प्रत्यक्षबृहतीभ्यः
pratyakṣabṛhatībhyaḥ
|
Ablative |
प्रत्यक्षबृहत्याः
pratyakṣabṛhatyāḥ
|
प्रत्यक्षबृहतीभ्याम्
pratyakṣabṛhatībhyām
|
प्रत्यक्षबृहतीभ्यः
pratyakṣabṛhatībhyaḥ
|
Genitive |
प्रत्यक्षबृहत्याः
pratyakṣabṛhatyāḥ
|
प्रत्यक्षबृहत्योः
pratyakṣabṛhatyoḥ
|
प्रत्यक्षबृहतीनाम्
pratyakṣabṛhatīnām
|
Locative |
प्रत्यक्षबृहत्याम्
pratyakṣabṛhatyām
|
प्रत्यक्षबृहत्योः
pratyakṣabṛhatyoḥ
|
प्रत्यक्षबृहतीषु
pratyakṣabṛhatīṣu
|