| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षभक्षः
pratyakṣabhakṣaḥ
|
प्रत्यक्षभक्षौ
pratyakṣabhakṣau
|
प्रत्यक्षभक्षाः
pratyakṣabhakṣāḥ
|
Vocativo |
प्रत्यक्षभक्ष
pratyakṣabhakṣa
|
प्रत्यक्षभक्षौ
pratyakṣabhakṣau
|
प्रत्यक्षभक्षाः
pratyakṣabhakṣāḥ
|
Acusativo |
प्रत्यक्षभक्षम्
pratyakṣabhakṣam
|
प्रत्यक्षभक्षौ
pratyakṣabhakṣau
|
प्रत्यक्षभक्षान्
pratyakṣabhakṣān
|
Instrumental |
प्रत्यक्षभक्षेण
pratyakṣabhakṣeṇa
|
प्रत्यक्षभक्षाभ्याम्
pratyakṣabhakṣābhyām
|
प्रत्यक्षभक्षैः
pratyakṣabhakṣaiḥ
|
Dativo |
प्रत्यक्षभक्षाय
pratyakṣabhakṣāya
|
प्रत्यक्षभक्षाभ्याम्
pratyakṣabhakṣābhyām
|
प्रत्यक्षभक्षेभ्यः
pratyakṣabhakṣebhyaḥ
|
Ablativo |
प्रत्यक्षभक्षात्
pratyakṣabhakṣāt
|
प्रत्यक्षभक्षाभ्याम्
pratyakṣabhakṣābhyām
|
प्रत्यक्षभक्षेभ्यः
pratyakṣabhakṣebhyaḥ
|
Genitivo |
प्रत्यक्षभक्षस्य
pratyakṣabhakṣasya
|
प्रत्यक्षभक्षयोः
pratyakṣabhakṣayoḥ
|
प्रत्यक्षभक्षाणाम्
pratyakṣabhakṣāṇām
|
Locativo |
प्रत्यक्षभक्षे
pratyakṣabhakṣe
|
प्रत्यक्षभक्षयोः
pratyakṣabhakṣayoḥ
|
प्रत्यक्षभक्षेषु
pratyakṣabhakṣeṣu
|