Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्यक्षभक्ष pratyakṣabhakṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रत्यक्षभक्षः pratyakṣabhakṣaḥ
प्रत्यक्षभक्षौ pratyakṣabhakṣau
प्रत्यक्षभक्षाः pratyakṣabhakṣāḥ
Vocativo प्रत्यक्षभक्ष pratyakṣabhakṣa
प्रत्यक्षभक्षौ pratyakṣabhakṣau
प्रत्यक्षभक्षाः pratyakṣabhakṣāḥ
Acusativo प्रत्यक्षभक्षम् pratyakṣabhakṣam
प्रत्यक्षभक्षौ pratyakṣabhakṣau
प्रत्यक्षभक्षान् pratyakṣabhakṣān
Instrumental प्रत्यक्षभक्षेण pratyakṣabhakṣeṇa
प्रत्यक्षभक्षाभ्याम् pratyakṣabhakṣābhyām
प्रत्यक्षभक्षैः pratyakṣabhakṣaiḥ
Dativo प्रत्यक्षभक्षाय pratyakṣabhakṣāya
प्रत्यक्षभक्षाभ्याम् pratyakṣabhakṣābhyām
प्रत्यक्षभक्षेभ्यः pratyakṣabhakṣebhyaḥ
Ablativo प्रत्यक्षभक्षात् pratyakṣabhakṣāt
प्रत्यक्षभक्षाभ्याम् pratyakṣabhakṣābhyām
प्रत्यक्षभक्षेभ्यः pratyakṣabhakṣebhyaḥ
Genitivo प्रत्यक्षभक्षस्य pratyakṣabhakṣasya
प्रत्यक्षभक्षयोः pratyakṣabhakṣayoḥ
प्रत्यक्षभक्षाणाम् pratyakṣabhakṣāṇām
Locativo प्रत्यक्षभक्षे pratyakṣabhakṣe
प्रत्यक्षभक्षयोः pratyakṣabhakṣayoḥ
प्रत्यक्षभक्षेषु pratyakṣabhakṣeṣu