| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षभूतम्
pratyakṣabhūtam
|
प्रत्यक्षभूते
pratyakṣabhūte
|
प्रत्यक्षभूतानि
pratyakṣabhūtāni
|
Vocativo |
प्रत्यक्षभूत
pratyakṣabhūta
|
प्रत्यक्षभूते
pratyakṣabhūte
|
प्रत्यक्षभूतानि
pratyakṣabhūtāni
|
Acusativo |
प्रत्यक्षभूतम्
pratyakṣabhūtam
|
प्रत्यक्षभूते
pratyakṣabhūte
|
प्रत्यक्षभूतानि
pratyakṣabhūtāni
|
Instrumental |
प्रत्यक्षभूतेन
pratyakṣabhūtena
|
प्रत्यक्षभूताभ्याम्
pratyakṣabhūtābhyām
|
प्रत्यक्षभूतैः
pratyakṣabhūtaiḥ
|
Dativo |
प्रत्यक्षभूताय
pratyakṣabhūtāya
|
प्रत्यक्षभूताभ्याम्
pratyakṣabhūtābhyām
|
प्रत्यक्षभूतेभ्यः
pratyakṣabhūtebhyaḥ
|
Ablativo |
प्रत्यक्षभूतात्
pratyakṣabhūtāt
|
प्रत्यक्षभूताभ्याम्
pratyakṣabhūtābhyām
|
प्रत्यक्षभूतेभ्यः
pratyakṣabhūtebhyaḥ
|
Genitivo |
प्रत्यक्षभूतस्य
pratyakṣabhūtasya
|
प्रत्यक्षभूतयोः
pratyakṣabhūtayoḥ
|
प्रत्यक्षभूतानाम्
pratyakṣabhūtānām
|
Locativo |
प्रत्यक्षभूते
pratyakṣabhūte
|
प्रत्यक्षभूतयोः
pratyakṣabhūtayoḥ
|
प्रत्यक्षभूतेषु
pratyakṣabhūteṣu
|