Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्यक्षवादिनी pratyakṣavādinī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo प्रत्यक्षवादिनी pratyakṣavādinī
प्रत्यक्षवादिन्यौ pratyakṣavādinyau
प्रत्यक्षवादिन्यः pratyakṣavādinyaḥ
Vocativo प्रत्यक्षवादिनि pratyakṣavādini
प्रत्यक्षवादिन्यौ pratyakṣavādinyau
प्रत्यक्षवादिन्यः pratyakṣavādinyaḥ
Acusativo प्रत्यक्षवादिनीम् pratyakṣavādinīm
प्रत्यक्षवादिन्यौ pratyakṣavādinyau
प्रत्यक्षवादिनीः pratyakṣavādinīḥ
Instrumental प्रत्यक्षवादिन्या pratyakṣavādinyā
प्रत्यक्षवादिनीभ्याम् pratyakṣavādinībhyām
प्रत्यक्षवादिनीभिः pratyakṣavādinībhiḥ
Dativo प्रत्यक्षवादिन्यै pratyakṣavādinyai
प्रत्यक्षवादिनीभ्याम् pratyakṣavādinībhyām
प्रत्यक्षवादिनीभ्यः pratyakṣavādinībhyaḥ
Ablativo प्रत्यक्षवादिन्याः pratyakṣavādinyāḥ
प्रत्यक्षवादिनीभ्याम् pratyakṣavādinībhyām
प्रत्यक्षवादिनीभ्यः pratyakṣavādinībhyaḥ
Genitivo प्रत्यक्षवादिन्याः pratyakṣavādinyāḥ
प्रत्यक्षवादिन्योः pratyakṣavādinyoḥ
प्रत्यक्षवादिनीनाम् pratyakṣavādinīnām
Locativo प्रत्यक्षवादिन्याम् pratyakṣavādinyām
प्रत्यक्षवादिन्योः pratyakṣavādinyoḥ
प्रत्यक्षवादिनीषु pratyakṣavādinīṣu