Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षवादिनी pratyakṣavādinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षवादिनी pratyakṣavādinī
प्रत्यक्षवादिन्यौ pratyakṣavādinyau
प्रत्यक्षवादिन्यः pratyakṣavādinyaḥ
Vocative प्रत्यक्षवादिनि pratyakṣavādini
प्रत्यक्षवादिन्यौ pratyakṣavādinyau
प्रत्यक्षवादिन्यः pratyakṣavādinyaḥ
Accusative प्रत्यक्षवादिनीम् pratyakṣavādinīm
प्रत्यक्षवादिन्यौ pratyakṣavādinyau
प्रत्यक्षवादिनीः pratyakṣavādinīḥ
Instrumental प्रत्यक्षवादिन्या pratyakṣavādinyā
प्रत्यक्षवादिनीभ्याम् pratyakṣavādinībhyām
प्रत्यक्षवादिनीभिः pratyakṣavādinībhiḥ
Dative प्रत्यक्षवादिन्यै pratyakṣavādinyai
प्रत्यक्षवादिनीभ्याम् pratyakṣavādinībhyām
प्रत्यक्षवादिनीभ्यः pratyakṣavādinībhyaḥ
Ablative प्रत्यक्षवादिन्याः pratyakṣavādinyāḥ
प्रत्यक्षवादिनीभ्याम् pratyakṣavādinībhyām
प्रत्यक्षवादिनीभ्यः pratyakṣavādinībhyaḥ
Genitive प्रत्यक्षवादिन्याः pratyakṣavādinyāḥ
प्रत्यक्षवादिन्योः pratyakṣavādinyoḥ
प्रत्यक्षवादिनीनाम् pratyakṣavādinīnām
Locative प्रत्यक्षवादिन्याम् pratyakṣavādinyām
प्रत्यक्षवादिन्योः pratyakṣavādinyoḥ
प्रत्यक्षवादिनीषु pratyakṣavādinīṣu