| Singular | Dual | Plural |
| Nominative |
प्रत्यक्षवादिनी
pratyakṣavādinī
|
प्रत्यक्षवादिन्यौ
pratyakṣavādinyau
|
प्रत्यक्षवादिन्यः
pratyakṣavādinyaḥ
|
| Vocative |
प्रत्यक्षवादिनि
pratyakṣavādini
|
प्रत्यक्षवादिन्यौ
pratyakṣavādinyau
|
प्रत्यक्षवादिन्यः
pratyakṣavādinyaḥ
|
| Accusative |
प्रत्यक्षवादिनीम्
pratyakṣavādinīm
|
प्रत्यक्षवादिन्यौ
pratyakṣavādinyau
|
प्रत्यक्षवादिनीः
pratyakṣavādinīḥ
|
| Instrumental |
प्रत्यक्षवादिन्या
pratyakṣavādinyā
|
प्रत्यक्षवादिनीभ्याम्
pratyakṣavādinībhyām
|
प्रत्यक्षवादिनीभिः
pratyakṣavādinībhiḥ
|
| Dative |
प्रत्यक्षवादिन्यै
pratyakṣavādinyai
|
प्रत्यक्षवादिनीभ्याम्
pratyakṣavādinībhyām
|
प्रत्यक्षवादिनीभ्यः
pratyakṣavādinībhyaḥ
|
| Ablative |
प्रत्यक्षवादिन्याः
pratyakṣavādinyāḥ
|
प्रत्यक्षवादिनीभ्याम्
pratyakṣavādinībhyām
|
प्रत्यक्षवादिनीभ्यः
pratyakṣavādinībhyaḥ
|
| Genitive |
प्रत्यक्षवादिन्याः
pratyakṣavādinyāḥ
|
प्रत्यक्षवादिन्योः
pratyakṣavādinyoḥ
|
प्रत्यक्षवादिनीनाम्
pratyakṣavādinīnām
|
| Locative |
प्रत्यक्षवादिन्याम्
pratyakṣavādinyām
|
प्रत्यक्षवादिन्योः
pratyakṣavādinyoḥ
|
प्रत्यक्षवादिनीषु
pratyakṣavādinīṣu
|