Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्यक्षसिद्ध pratyakṣasiddha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रत्यक्षसिद्धः pratyakṣasiddhaḥ
प्रत्यक्षसिद्धौ pratyakṣasiddhau
प्रत्यक्षसिद्धाः pratyakṣasiddhāḥ
Vocativo प्रत्यक्षसिद्ध pratyakṣasiddha
प्रत्यक्षसिद्धौ pratyakṣasiddhau
प्रत्यक्षसिद्धाः pratyakṣasiddhāḥ
Acusativo प्रत्यक्षसिद्धम् pratyakṣasiddham
प्रत्यक्षसिद्धौ pratyakṣasiddhau
प्रत्यक्षसिद्धान् pratyakṣasiddhān
Instrumental प्रत्यक्षसिद्धेन pratyakṣasiddhena
प्रत्यक्षसिद्धाभ्याम् pratyakṣasiddhābhyām
प्रत्यक्षसिद्धैः pratyakṣasiddhaiḥ
Dativo प्रत्यक्षसिद्धाय pratyakṣasiddhāya
प्रत्यक्षसिद्धाभ्याम् pratyakṣasiddhābhyām
प्रत्यक्षसिद्धेभ्यः pratyakṣasiddhebhyaḥ
Ablativo प्रत्यक्षसिद्धात् pratyakṣasiddhāt
प्रत्यक्षसिद्धाभ्याम् pratyakṣasiddhābhyām
प्रत्यक्षसिद्धेभ्यः pratyakṣasiddhebhyaḥ
Genitivo प्रत्यक्षसिद्धस्य pratyakṣasiddhasya
प्रत्यक्षसिद्धयोः pratyakṣasiddhayoḥ
प्रत्यक्षसिद्धानाम् pratyakṣasiddhānām
Locativo प्रत्यक्षसिद्धे pratyakṣasiddhe
प्रत्यक्षसिद्धयोः pratyakṣasiddhayoḥ
प्रत्यक्षसिद्धेषु pratyakṣasiddheṣu