| Singular | Dual | Plural |
| Nominativo |
प्रत्यक्षिणी
pratyakṣiṇī
|
प्रत्यक्षिण्यौ
pratyakṣiṇyau
|
प्रत्यक्षिण्यः
pratyakṣiṇyaḥ
|
| Vocativo |
प्रत्यक्षिणि
pratyakṣiṇi
|
प्रत्यक्षिण्यौ
pratyakṣiṇyau
|
प्रत्यक्षिण्यः
pratyakṣiṇyaḥ
|
| Acusativo |
प्रत्यक्षिणीम्
pratyakṣiṇīm
|
प्रत्यक्षिण्यौ
pratyakṣiṇyau
|
प्रत्यक्षिणीः
pratyakṣiṇīḥ
|
| Instrumental |
प्रत्यक्षिण्या
pratyakṣiṇyā
|
प्रत्यक्षिणीभ्याम्
pratyakṣiṇībhyām
|
प्रत्यक्षिणीभिः
pratyakṣiṇībhiḥ
|
| Dativo |
प्रत्यक्षिण्यै
pratyakṣiṇyai
|
प्रत्यक्षिणीभ्याम्
pratyakṣiṇībhyām
|
प्रत्यक्षिणीभ्यः
pratyakṣiṇībhyaḥ
|
| Ablativo |
प्रत्यक्षिण्याः
pratyakṣiṇyāḥ
|
प्रत्यक्षिणीभ्याम्
pratyakṣiṇībhyām
|
प्रत्यक्षिणीभ्यः
pratyakṣiṇībhyaḥ
|
| Genitivo |
प्रत्यक्षिण्याः
pratyakṣiṇyāḥ
|
प्रत्यक्षिण्योः
pratyakṣiṇyoḥ
|
प्रत्यक्षिणीनाम्
pratyakṣiṇīnām
|
| Locativo |
प्रत्यक्षिण्याम्
pratyakṣiṇyām
|
प्रत्यक्षिण्योः
pratyakṣiṇyoḥ
|
प्रत्यक्षिणीषु
pratyakṣiṇīṣu
|