| Singular | Dual | Plural |
Nominative |
प्रत्यक्षिणी
pratyakṣiṇī
|
प्रत्यक्षिण्यौ
pratyakṣiṇyau
|
प्रत्यक्षिण्यः
pratyakṣiṇyaḥ
|
Vocative |
प्रत्यक्षिणि
pratyakṣiṇi
|
प्रत्यक्षिण्यौ
pratyakṣiṇyau
|
प्रत्यक्षिण्यः
pratyakṣiṇyaḥ
|
Accusative |
प्रत्यक्षिणीम्
pratyakṣiṇīm
|
प्रत्यक्षिण्यौ
pratyakṣiṇyau
|
प्रत्यक्षिणीः
pratyakṣiṇīḥ
|
Instrumental |
प्रत्यक्षिण्या
pratyakṣiṇyā
|
प्रत्यक्षिणीभ्याम्
pratyakṣiṇībhyām
|
प्रत्यक्षिणीभिः
pratyakṣiṇībhiḥ
|
Dative |
प्रत्यक्षिण्यै
pratyakṣiṇyai
|
प्रत्यक्षिणीभ्याम्
pratyakṣiṇībhyām
|
प्रत्यक्षिणीभ्यः
pratyakṣiṇībhyaḥ
|
Ablative |
प्रत्यक्षिण्याः
pratyakṣiṇyāḥ
|
प्रत्यक्षिणीभ्याम्
pratyakṣiṇībhyām
|
प्रत्यक्षिणीभ्यः
pratyakṣiṇībhyaḥ
|
Genitive |
प्रत्यक्षिण्याः
pratyakṣiṇyāḥ
|
प्रत्यक्षिण्योः
pratyakṣiṇyoḥ
|
प्रत्यक्षिणीनाम्
pratyakṣiṇīnām
|
Locative |
प्रत्यक्षिण्याम्
pratyakṣiṇyām
|
प्रत्यक्षिण्योः
pratyakṣiṇyoḥ
|
प्रत्यक्षिणीषु
pratyakṣiṇīṣu
|