Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षिणी pratyakṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षिणी pratyakṣiṇī
प्रत्यक्षिण्यौ pratyakṣiṇyau
प्रत्यक्षिण्यः pratyakṣiṇyaḥ
Vocative प्रत्यक्षिणि pratyakṣiṇi
प्रत्यक्षिण्यौ pratyakṣiṇyau
प्रत्यक्षिण्यः pratyakṣiṇyaḥ
Accusative प्रत्यक्षिणीम् pratyakṣiṇīm
प्रत्यक्षिण्यौ pratyakṣiṇyau
प्रत्यक्षिणीः pratyakṣiṇīḥ
Instrumental प्रत्यक्षिण्या pratyakṣiṇyā
प्रत्यक्षिणीभ्याम् pratyakṣiṇībhyām
प्रत्यक्षिणीभिः pratyakṣiṇībhiḥ
Dative प्रत्यक्षिण्यै pratyakṣiṇyai
प्रत्यक्षिणीभ्याम् pratyakṣiṇībhyām
प्रत्यक्षिणीभ्यः pratyakṣiṇībhyaḥ
Ablative प्रत्यक्षिण्याः pratyakṣiṇyāḥ
प्रत्यक्षिणीभ्याम् pratyakṣiṇībhyām
प्रत्यक्षिणीभ्यः pratyakṣiṇībhyaḥ
Genitive प्रत्यक्षिण्याः pratyakṣiṇyāḥ
प्रत्यक्षिण्योः pratyakṣiṇyoḥ
प्रत्यक्षिणीनाम् pratyakṣiṇīnām
Locative प्रत्यक्षिण्याम् pratyakṣiṇyām
प्रत्यक्षिण्योः pratyakṣiṇyoḥ
प्रत्यक्षिणीषु pratyakṣiṇīṣu