| Singular | Dual | Plural |
Nominativo |
प्रभाकरवर्धनः
prabhākaravardhanaḥ
|
प्रभाकरवर्धनौ
prabhākaravardhanau
|
प्रभाकरवर्धनाः
prabhākaravardhanāḥ
|
Vocativo |
प्रभाकरवर्धन
prabhākaravardhana
|
प्रभाकरवर्धनौ
prabhākaravardhanau
|
प्रभाकरवर्धनाः
prabhākaravardhanāḥ
|
Acusativo |
प्रभाकरवर्धनम्
prabhākaravardhanam
|
प्रभाकरवर्धनौ
prabhākaravardhanau
|
प्रभाकरवर्धनान्
prabhākaravardhanān
|
Instrumental |
प्रभाकरवर्धनेन
prabhākaravardhanena
|
प्रभाकरवर्धनाभ्याम्
prabhākaravardhanābhyām
|
प्रभाकरवर्धनैः
prabhākaravardhanaiḥ
|
Dativo |
प्रभाकरवर्धनाय
prabhākaravardhanāya
|
प्रभाकरवर्धनाभ्याम्
prabhākaravardhanābhyām
|
प्रभाकरवर्धनेभ्यः
prabhākaravardhanebhyaḥ
|
Ablativo |
प्रभाकरवर्धनात्
prabhākaravardhanāt
|
प्रभाकरवर्धनाभ्याम्
prabhākaravardhanābhyām
|
प्रभाकरवर्धनेभ्यः
prabhākaravardhanebhyaḥ
|
Genitivo |
प्रभाकरवर्धनस्य
prabhākaravardhanasya
|
प्रभाकरवर्धनयोः
prabhākaravardhanayoḥ
|
प्रभाकरवर्धनानाम्
prabhākaravardhanānām
|
Locativo |
प्रभाकरवर्धने
prabhākaravardhane
|
प्रभाकरवर्धनयोः
prabhākaravardhanayoḥ
|
प्रभाकरवर्धनेषु
prabhākaravardhaneṣu
|