| Singular | Dual | Plural |
Nominativo |
प्रभामयी
prabhāmayī
|
प्रभामय्यौ
prabhāmayyau
|
प्रभामय्यः
prabhāmayyaḥ
|
Vocativo |
प्रभामयि
prabhāmayi
|
प्रभामय्यौ
prabhāmayyau
|
प्रभामय्यः
prabhāmayyaḥ
|
Acusativo |
प्रभामयीम्
prabhāmayīm
|
प्रभामय्यौ
prabhāmayyau
|
प्रभामयीः
prabhāmayīḥ
|
Instrumental |
प्रभामय्या
prabhāmayyā
|
प्रभामयीभ्याम्
prabhāmayībhyām
|
प्रभामयीभिः
prabhāmayībhiḥ
|
Dativo |
प्रभामय्यै
prabhāmayyai
|
प्रभामयीभ्याम्
prabhāmayībhyām
|
प्रभामयीभ्यः
prabhāmayībhyaḥ
|
Ablativo |
प्रभामय्याः
prabhāmayyāḥ
|
प्रभामयीभ्याम्
prabhāmayībhyām
|
प्रभामयीभ्यः
prabhāmayībhyaḥ
|
Genitivo |
प्रभामय्याः
prabhāmayyāḥ
|
प्रभामय्योः
prabhāmayyoḥ
|
प्रभामयीणाम्
prabhāmayīṇām
|
Locativo |
प्रभामय्याम्
prabhāmayyām
|
प्रभामय्योः
prabhāmayyoḥ
|
प्रभामयीषु
prabhāmayīṣu
|