Sanskrit tools

Sanskrit declension


Declension of प्रभामयी prabhāmayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रभामयी prabhāmayī
प्रभामय्यौ prabhāmayyau
प्रभामय्यः prabhāmayyaḥ
Vocative प्रभामयि prabhāmayi
प्रभामय्यौ prabhāmayyau
प्रभामय्यः prabhāmayyaḥ
Accusative प्रभामयीम् prabhāmayīm
प्रभामय्यौ prabhāmayyau
प्रभामयीः prabhāmayīḥ
Instrumental प्रभामय्या prabhāmayyā
प्रभामयीभ्याम् prabhāmayībhyām
प्रभामयीभिः prabhāmayībhiḥ
Dative प्रभामय्यै prabhāmayyai
प्रभामयीभ्याम् prabhāmayībhyām
प्रभामयीभ्यः prabhāmayībhyaḥ
Ablative प्रभामय्याः prabhāmayyāḥ
प्रभामयीभ्याम् prabhāmayībhyām
प्रभामयीभ्यः prabhāmayībhyaḥ
Genitive प्रभामय्याः prabhāmayyāḥ
प्रभामय्योः prabhāmayyoḥ
प्रभामयीणाम् prabhāmayīṇām
Locative प्रभामय्याम् prabhāmayyām
प्रभामय्योः prabhāmayyoḥ
प्रभामयीषु prabhāmayīṣu