Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रभातकल्प prabhātakalpa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रभातकल्पः prabhātakalpaḥ
प्रभातकल्पौ prabhātakalpau
प्रभातकल्पाः prabhātakalpāḥ
Vocativo प्रभातकल्प prabhātakalpa
प्रभातकल्पौ prabhātakalpau
प्रभातकल्पाः prabhātakalpāḥ
Acusativo प्रभातकल्पम् prabhātakalpam
प्रभातकल्पौ prabhātakalpau
प्रभातकल्पान् prabhātakalpān
Instrumental प्रभातकल्पेन prabhātakalpena
प्रभातकल्पाभ्याम् prabhātakalpābhyām
प्रभातकल्पैः prabhātakalpaiḥ
Dativo प्रभातकल्पाय prabhātakalpāya
प्रभातकल्पाभ्याम् prabhātakalpābhyām
प्रभातकल्पेभ्यः prabhātakalpebhyaḥ
Ablativo प्रभातकल्पात् prabhātakalpāt
प्रभातकल्पाभ्याम् prabhātakalpābhyām
प्रभातकल्पेभ्यः prabhātakalpebhyaḥ
Genitivo प्रभातकल्पस्य prabhātakalpasya
प्रभातकल्पयोः prabhātakalpayoḥ
प्रभातकल्पानाम् prabhātakalpānām
Locativo प्रभातकल्पे prabhātakalpe
प्रभातकल्पयोः prabhātakalpayoḥ
प्रभातकल्पेषु prabhātakalpeṣu