Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रभातप्राय prabhātaprāya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रभातप्रायः prabhātaprāyaḥ
प्रभातप्रायौ prabhātaprāyau
प्रभातप्रायाः prabhātaprāyāḥ
Vocativo प्रभातप्राय prabhātaprāya
प्रभातप्रायौ prabhātaprāyau
प्रभातप्रायाः prabhātaprāyāḥ
Acusativo प्रभातप्रायम् prabhātaprāyam
प्रभातप्रायौ prabhātaprāyau
प्रभातप्रायान् prabhātaprāyān
Instrumental प्रभातप्रायेण prabhātaprāyeṇa
प्रभातप्रायाभ्याम् prabhātaprāyābhyām
प्रभातप्रायैः prabhātaprāyaiḥ
Dativo प्रभातप्रायाय prabhātaprāyāya
प्रभातप्रायाभ्याम् prabhātaprāyābhyām
प्रभातप्रायेभ्यः prabhātaprāyebhyaḥ
Ablativo प्रभातप्रायात् prabhātaprāyāt
प्रभातप्रायाभ्याम् prabhātaprāyābhyām
प्रभातप्रायेभ्यः prabhātaprāyebhyaḥ
Genitivo प्रभातप्रायस्य prabhātaprāyasya
प्रभातप्राययोः prabhātaprāyayoḥ
प्रभातप्रायाणाम् prabhātaprāyāṇām
Locativo प्रभातप्राये prabhātaprāye
प्रभातप्राययोः prabhātaprāyayoḥ
प्रभातप्रायेषु prabhātaprāyeṣu