| Singular | Dual | Plural |
Nominativo |
प्रभातप्रायः
prabhātaprāyaḥ
|
प्रभातप्रायौ
prabhātaprāyau
|
प्रभातप्रायाः
prabhātaprāyāḥ
|
Vocativo |
प्रभातप्राय
prabhātaprāya
|
प्रभातप्रायौ
prabhātaprāyau
|
प्रभातप्रायाः
prabhātaprāyāḥ
|
Acusativo |
प्रभातप्रायम्
prabhātaprāyam
|
प्रभातप्रायौ
prabhātaprāyau
|
प्रभातप्रायान्
prabhātaprāyān
|
Instrumental |
प्रभातप्रायेण
prabhātaprāyeṇa
|
प्रभातप्रायाभ्याम्
prabhātaprāyābhyām
|
प्रभातप्रायैः
prabhātaprāyaiḥ
|
Dativo |
प्रभातप्रायाय
prabhātaprāyāya
|
प्रभातप्रायाभ्याम्
prabhātaprāyābhyām
|
प्रभातप्रायेभ्यः
prabhātaprāyebhyaḥ
|
Ablativo |
प्रभातप्रायात्
prabhātaprāyāt
|
प्रभातप्रायाभ्याम्
prabhātaprāyābhyām
|
प्रभातप्रायेभ्यः
prabhātaprāyebhyaḥ
|
Genitivo |
प्रभातप्रायस्य
prabhātaprāyasya
|
प्रभातप्राययोः
prabhātaprāyayoḥ
|
प्रभातप्रायाणाम्
prabhātaprāyāṇām
|
Locativo |
प्रभातप्राये
prabhātaprāye
|
प्रभातप्राययोः
prabhātaprāyayoḥ
|
प्रभातप्रायेषु
prabhātaprāyeṣu
|