| Singular | Dual | Plural |
Nominativo |
प्रभापनीयः
prabhāpanīyaḥ
|
प्रभापनीयौ
prabhāpanīyau
|
प्रभापनीयाः
prabhāpanīyāḥ
|
Vocativo |
प्रभापनीय
prabhāpanīya
|
प्रभापनीयौ
prabhāpanīyau
|
प्रभापनीयाः
prabhāpanīyāḥ
|
Acusativo |
प्रभापनीयम्
prabhāpanīyam
|
प्रभापनीयौ
prabhāpanīyau
|
प्रभापनीयान्
prabhāpanīyān
|
Instrumental |
प्रभापनीयेन
prabhāpanīyena
|
प्रभापनीयाभ्याम्
prabhāpanīyābhyām
|
प्रभापनीयैः
prabhāpanīyaiḥ
|
Dativo |
प्रभापनीयाय
prabhāpanīyāya
|
प्रभापनीयाभ्याम्
prabhāpanīyābhyām
|
प्रभापनीयेभ्यः
prabhāpanīyebhyaḥ
|
Ablativo |
प्रभापनीयात्
prabhāpanīyāt
|
प्रभापनीयाभ्याम्
prabhāpanīyābhyām
|
प्रभापनीयेभ्यः
prabhāpanīyebhyaḥ
|
Genitivo |
प्रभापनीयस्य
prabhāpanīyasya
|
प्रभापनीययोः
prabhāpanīyayoḥ
|
प्रभापनीयानाम्
prabhāpanīyānām
|
Locativo |
प्रभापनीये
prabhāpanīye
|
प्रभापनीययोः
prabhāpanīyayoḥ
|
प्रभापनीयेषु
prabhāpanīyeṣu
|