| Singular | Dual | Plural |
Nominativo |
प्रभासखण्डः
prabhāsakhaṇḍaḥ
|
प्रभासखण्डौ
prabhāsakhaṇḍau
|
प्रभासखण्डाः
prabhāsakhaṇḍāḥ
|
Vocativo |
प्रभासखण्ड
prabhāsakhaṇḍa
|
प्रभासखण्डौ
prabhāsakhaṇḍau
|
प्रभासखण्डाः
prabhāsakhaṇḍāḥ
|
Acusativo |
प्रभासखण्डम्
prabhāsakhaṇḍam
|
प्रभासखण्डौ
prabhāsakhaṇḍau
|
प्रभासखण्डान्
prabhāsakhaṇḍān
|
Instrumental |
प्रभासखण्डेन
prabhāsakhaṇḍena
|
प्रभासखण्डाभ्याम्
prabhāsakhaṇḍābhyām
|
प्रभासखण्डैः
prabhāsakhaṇḍaiḥ
|
Dativo |
प्रभासखण्डाय
prabhāsakhaṇḍāya
|
प्रभासखण्डाभ्याम्
prabhāsakhaṇḍābhyām
|
प्रभासखण्डेभ्यः
prabhāsakhaṇḍebhyaḥ
|
Ablativo |
प्रभासखण्डात्
prabhāsakhaṇḍāt
|
प्रभासखण्डाभ्याम्
prabhāsakhaṇḍābhyām
|
प्रभासखण्डेभ्यः
prabhāsakhaṇḍebhyaḥ
|
Genitivo |
प्रभासखण्डस्य
prabhāsakhaṇḍasya
|
प्रभासखण्डयोः
prabhāsakhaṇḍayoḥ
|
प्रभासखण्डानाम्
prabhāsakhaṇḍānām
|
Locativo |
प्रभासखण्डे
prabhāsakhaṇḍe
|
प्रभासखण्डयोः
prabhāsakhaṇḍayoḥ
|
प्रभासखण्डेषु
prabhāsakhaṇḍeṣu
|