| Singular | Dual | Plural |
Nominativo |
प्रभास्वती
prabhāsvatī
|
प्रभास्वत्यौ
prabhāsvatyau
|
प्रभास्वत्यः
prabhāsvatyaḥ
|
Vocativo |
प्रभास्वति
prabhāsvati
|
प्रभास्वत्यौ
prabhāsvatyau
|
प्रभास्वत्यः
prabhāsvatyaḥ
|
Acusativo |
प्रभास्वतीम्
prabhāsvatīm
|
प्रभास्वत्यौ
prabhāsvatyau
|
प्रभास्वतीः
prabhāsvatīḥ
|
Instrumental |
प्रभास्वत्या
prabhāsvatyā
|
प्रभास्वतीभ्याम्
prabhāsvatībhyām
|
प्रभास्वतीभिः
prabhāsvatībhiḥ
|
Dativo |
प्रभास्वत्यै
prabhāsvatyai
|
प्रभास्वतीभ्याम्
prabhāsvatībhyām
|
प्रभास्वतीभ्यः
prabhāsvatībhyaḥ
|
Ablativo |
प्रभास्वत्याः
prabhāsvatyāḥ
|
प्रभास्वतीभ्याम्
prabhāsvatībhyām
|
प्रभास्वतीभ्यः
prabhāsvatībhyaḥ
|
Genitivo |
प्रभास्वत्याः
prabhāsvatyāḥ
|
प्रभास्वत्योः
prabhāsvatyoḥ
|
प्रभास्वतीनाम्
prabhāsvatīnām
|
Locativo |
प्रभास्वत्याम्
prabhāsvatyām
|
प्रभास्वत्योः
prabhāsvatyoḥ
|
प्रभास्वतीषु
prabhāsvatīṣu
|