Sanskrit tools

Sanskrit declension


Declension of प्रभास्वती prabhāsvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रभास्वती prabhāsvatī
प्रभास्वत्यौ prabhāsvatyau
प्रभास्वत्यः prabhāsvatyaḥ
Vocative प्रभास्वति prabhāsvati
प्रभास्वत्यौ prabhāsvatyau
प्रभास्वत्यः prabhāsvatyaḥ
Accusative प्रभास्वतीम् prabhāsvatīm
प्रभास्वत्यौ prabhāsvatyau
प्रभास्वतीः prabhāsvatīḥ
Instrumental प्रभास्वत्या prabhāsvatyā
प्रभास्वतीभ्याम् prabhāsvatībhyām
प्रभास्वतीभिः prabhāsvatībhiḥ
Dative प्रभास्वत्यै prabhāsvatyai
प्रभास्वतीभ्याम् prabhāsvatībhyām
प्रभास्वतीभ्यः prabhāsvatībhyaḥ
Ablative प्रभास्वत्याः prabhāsvatyāḥ
प्रभास्वतीभ्याम् prabhāsvatībhyām
प्रभास्वतीभ्यः prabhāsvatībhyaḥ
Genitive प्रभास्वत्याः prabhāsvatyāḥ
प्रभास्वत्योः prabhāsvatyoḥ
प्रभास्वतीनाम् prabhāsvatīnām
Locative प्रभास्वत्याम् prabhāsvatyām
प्रभास्वत्योः prabhāsvatyoḥ
प्रभास्वतीषु prabhāsvatīṣu