| Singular | Dual | Plural |
Nominativo |
प्रभास्वरा
prabhāsvarā
|
प्रभास्वरे
prabhāsvare
|
प्रभास्वराः
prabhāsvarāḥ
|
Vocativo |
प्रभास्वरे
prabhāsvare
|
प्रभास्वरे
prabhāsvare
|
प्रभास्वराः
prabhāsvarāḥ
|
Acusativo |
प्रभास्वराम्
prabhāsvarām
|
प्रभास्वरे
prabhāsvare
|
प्रभास्वराः
prabhāsvarāḥ
|
Instrumental |
प्रभास्वरया
prabhāsvarayā
|
प्रभास्वराभ्याम्
prabhāsvarābhyām
|
प्रभास्वराभिः
prabhāsvarābhiḥ
|
Dativo |
प्रभास्वरायै
prabhāsvarāyai
|
प्रभास्वराभ्याम्
prabhāsvarābhyām
|
प्रभास्वराभ्यः
prabhāsvarābhyaḥ
|
Ablativo |
प्रभास्वरायाः
prabhāsvarāyāḥ
|
प्रभास्वराभ्याम्
prabhāsvarābhyām
|
प्रभास्वराभ्यः
prabhāsvarābhyaḥ
|
Genitivo |
प्रभास्वरायाः
prabhāsvarāyāḥ
|
प्रभास्वरयोः
prabhāsvarayoḥ
|
प्रभास्वराणाम्
prabhāsvarāṇām
|
Locativo |
प्रभास्वरायाम्
prabhāsvarāyām
|
प्रभास्वरयोः
prabhāsvarayoḥ
|
प्रभास्वरासु
prabhāsvarāsu
|