Singular | Dual | Plural | |
Nominativo |
प्रभवा
prabhavā |
प्रभवे
prabhave |
प्रभवाः
prabhavāḥ |
Vocativo |
प्रभवे
prabhave |
प्रभवे
prabhave |
प्रभवाः
prabhavāḥ |
Acusativo |
प्रभवाम्
prabhavām |
प्रभवे
prabhave |
प्रभवाः
prabhavāḥ |
Instrumental |
प्रभवया
prabhavayā |
प्रभवाभ्याम्
prabhavābhyām |
प्रभवाभिः
prabhavābhiḥ |
Dativo |
प्रभवायै
prabhavāyai |
प्रभवाभ्याम्
prabhavābhyām |
प्रभवाभ्यः
prabhavābhyaḥ |
Ablativo |
प्रभवायाः
prabhavāyāḥ |
प्रभवाभ्याम्
prabhavābhyām |
प्रभवाभ्यः
prabhavābhyaḥ |
Genitivo |
प्रभवायाः
prabhavāyāḥ |
प्रभवयोः
prabhavayoḥ |
प्रभवाणाम्
prabhavāṇām |
Locativo |
प्रभवायाम्
prabhavāyām |
प्रभवयोः
prabhavayoḥ |
प्रभवासु
prabhavāsu |