| Singular | Dual | Plural |
Nominativo |
प्रभावयित्री
prabhāvayitrī
|
प्रभावयित्र्यौ
prabhāvayitryau
|
प्रभावयित्र्यः
prabhāvayitryaḥ
|
Vocativo |
प्रभावयित्रि
prabhāvayitri
|
प्रभावयित्र्यौ
prabhāvayitryau
|
प्रभावयित्र्यः
prabhāvayitryaḥ
|
Acusativo |
प्रभावयित्रीम्
prabhāvayitrīm
|
प्रभावयित्र्यौ
prabhāvayitryau
|
प्रभावयित्रीः
prabhāvayitrīḥ
|
Instrumental |
प्रभावयित्र्या
prabhāvayitryā
|
प्रभावयित्रीभ्याम्
prabhāvayitrībhyām
|
प्रभावयित्रीभिः
prabhāvayitrībhiḥ
|
Dativo |
प्रभावयित्र्यै
prabhāvayitryai
|
प्रभावयित्रीभ्याम्
prabhāvayitrībhyām
|
प्रभावयित्रीभ्यः
prabhāvayitrībhyaḥ
|
Ablativo |
प्रभावयित्र्याः
prabhāvayitryāḥ
|
प्रभावयित्रीभ्याम्
prabhāvayitrībhyām
|
प्रभावयित्रीभ्यः
prabhāvayitrībhyaḥ
|
Genitivo |
प्रभावयित्र्याः
prabhāvayitryāḥ
|
प्रभावयित्र्योः
prabhāvayitryoḥ
|
प्रभावयित्रीणाम्
prabhāvayitrīṇām
|
Locativo |
प्रभावयित्र्याम्
prabhāvayitryām
|
प्रभावयित्र्योः
prabhāvayitryoḥ
|
प्रभावयित्रीषु
prabhāvayitrīṣu
|