| Singular | Dual | Plural |
Nominative |
प्रभावयित्री
prabhāvayitrī
|
प्रभावयित्र्यौ
prabhāvayitryau
|
प्रभावयित्र्यः
prabhāvayitryaḥ
|
Vocative |
प्रभावयित्रि
prabhāvayitri
|
प्रभावयित्र्यौ
prabhāvayitryau
|
प्रभावयित्र्यः
prabhāvayitryaḥ
|
Accusative |
प्रभावयित्रीम्
prabhāvayitrīm
|
प्रभावयित्र्यौ
prabhāvayitryau
|
प्रभावयित्रीः
prabhāvayitrīḥ
|
Instrumental |
प्रभावयित्र्या
prabhāvayitryā
|
प्रभावयित्रीभ्याम्
prabhāvayitrībhyām
|
प्रभावयित्रीभिः
prabhāvayitrībhiḥ
|
Dative |
प्रभावयित्र्यै
prabhāvayitryai
|
प्रभावयित्रीभ्याम्
prabhāvayitrībhyām
|
प्रभावयित्रीभ्यः
prabhāvayitrībhyaḥ
|
Ablative |
प्रभावयित्र्याः
prabhāvayitryāḥ
|
प्रभावयित्रीभ्याम्
prabhāvayitrībhyām
|
प्रभावयित्रीभ्यः
prabhāvayitrībhyaḥ
|
Genitive |
प्रभावयित्र्याः
prabhāvayitryāḥ
|
प्रभावयित्र्योः
prabhāvayitryoḥ
|
प्रभावयित्रीणाम्
prabhāvayitrīṇām
|
Locative |
प्रभावयित्र्याम्
prabhāvayitryām
|
प्रभावयित्र्योः
prabhāvayitryoḥ
|
प्रभावयित्रीषु
prabhāvayitrīṣu
|