Singular | Dual | Plural | |
Nominativo |
प्रभुभक्तिः
prabhubhaktiḥ |
प्रभुभक्ती
prabhubhaktī |
प्रभुभक्तयः
prabhubhaktayaḥ |
Vocativo |
प्रभुभक्ते
prabhubhakte |
प्रभुभक्ती
prabhubhaktī |
प्रभुभक्तयः
prabhubhaktayaḥ |
Acusativo |
प्रभुभक्तिम्
prabhubhaktim |
प्रभुभक्ती
prabhubhaktī |
प्रभुभक्तीः
prabhubhaktīḥ |
Instrumental |
प्रभुभक्त्या
prabhubhaktyā |
प्रभुभक्तिभ्याम्
prabhubhaktibhyām |
प्रभुभक्तिभिः
prabhubhaktibhiḥ |
Dativo |
प्रभुभक्तये
prabhubhaktaye प्रभुभक्त्यै prabhubhaktyai |
प्रभुभक्तिभ्याम्
prabhubhaktibhyām |
प्रभुभक्तिभ्यः
prabhubhaktibhyaḥ |
Ablativo |
प्रभुभक्तेः
prabhubhakteḥ प्रभुभक्त्याः prabhubhaktyāḥ |
प्रभुभक्तिभ्याम्
prabhubhaktibhyām |
प्रभुभक्तिभ्यः
prabhubhaktibhyaḥ |
Genitivo |
प्रभुभक्तेः
prabhubhakteḥ प्रभुभक्त्याः prabhubhaktyāḥ |
प्रभुभक्त्योः
prabhubhaktyoḥ |
प्रभुभक्तीनाम्
prabhubhaktīnām |
Locativo |
प्रभुभक्तौ
prabhubhaktau प्रभुभक्त्याम् prabhubhaktyām |
प्रभुभक्त्योः
prabhubhaktyoḥ |
प्रभुभक्तिषु
prabhubhaktiṣu |