Singular | Dual | Plural | |
Nominativo |
प्रभूतम्
prabhūtam |
प्रभूते
prabhūte |
प्रभूतानि
prabhūtāni |
Vocativo |
प्रभूत
prabhūta |
प्रभूते
prabhūte |
प्रभूतानि
prabhūtāni |
Acusativo |
प्रभूतम्
prabhūtam |
प्रभूते
prabhūte |
प्रभूतानि
prabhūtāni |
Instrumental |
प्रभूतेन
prabhūtena |
प्रभूताभ्याम्
prabhūtābhyām |
प्रभूतैः
prabhūtaiḥ |
Dativo |
प्रभूताय
prabhūtāya |
प्रभूताभ्याम्
prabhūtābhyām |
प्रभूतेभ्यः
prabhūtebhyaḥ |
Ablativo |
प्रभूतात्
prabhūtāt |
प्रभूताभ्याम्
prabhūtābhyām |
प्रभूतेभ्यः
prabhūtebhyaḥ |
Genitivo |
प्रभूतस्य
prabhūtasya |
प्रभूतयोः
prabhūtayoḥ |
प्रभूतानाम्
prabhūtānām |
Locativo |
प्रभूते
prabhūte |
प्रभूतयोः
prabhūtayoḥ |
प्रभूतेषु
prabhūteṣu |