Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रभूतधनधान्यवती prabhūtadhanadhānyavatī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo प्रभूतधनधान्यवती prabhūtadhanadhānyavatī
प्रभूतधनधान्यवत्यौ prabhūtadhanadhānyavatyau
प्रभूतधनधान्यवत्यः prabhūtadhanadhānyavatyaḥ
Vocativo प्रभूतधनधान्यवति prabhūtadhanadhānyavati
प्रभूतधनधान्यवत्यौ prabhūtadhanadhānyavatyau
प्रभूतधनधान्यवत्यः prabhūtadhanadhānyavatyaḥ
Acusativo प्रभूतधनधान्यवतीम् prabhūtadhanadhānyavatīm
प्रभूतधनधान्यवत्यौ prabhūtadhanadhānyavatyau
प्रभूतधनधान्यवतीः prabhūtadhanadhānyavatīḥ
Instrumental प्रभूतधनधान्यवत्या prabhūtadhanadhānyavatyā
प्रभूतधनधान्यवतीभ्याम् prabhūtadhanadhānyavatībhyām
प्रभूतधनधान्यवतीभिः prabhūtadhanadhānyavatībhiḥ
Dativo प्रभूतधनधान्यवत्यै prabhūtadhanadhānyavatyai
प्रभूतधनधान्यवतीभ्याम् prabhūtadhanadhānyavatībhyām
प्रभूतधनधान्यवतीभ्यः prabhūtadhanadhānyavatībhyaḥ
Ablativo प्रभूतधनधान्यवत्याः prabhūtadhanadhānyavatyāḥ
प्रभूतधनधान्यवतीभ्याम् prabhūtadhanadhānyavatībhyām
प्रभूतधनधान्यवतीभ्यः prabhūtadhanadhānyavatībhyaḥ
Genitivo प्रभूतधनधान्यवत्याः prabhūtadhanadhānyavatyāḥ
प्रभूतधनधान्यवत्योः prabhūtadhanadhānyavatyoḥ
प्रभूतधनधान्यवतीनाम् prabhūtadhanadhānyavatīnām
Locativo प्रभूतधनधान्यवत्याम् prabhūtadhanadhānyavatyām
प्रभूतधनधान्यवत्योः prabhūtadhanadhānyavatyoḥ
प्रभूतधनधान्यवतीषु prabhūtadhanadhānyavatīṣu