| Singular | Dual | Plural |
Nominative |
प्रभूतधनधान्यवती
prabhūtadhanadhānyavatī
|
प्रभूतधनधान्यवत्यौ
prabhūtadhanadhānyavatyau
|
प्रभूतधनधान्यवत्यः
prabhūtadhanadhānyavatyaḥ
|
Vocative |
प्रभूतधनधान्यवति
prabhūtadhanadhānyavati
|
प्रभूतधनधान्यवत्यौ
prabhūtadhanadhānyavatyau
|
प्रभूतधनधान्यवत्यः
prabhūtadhanadhānyavatyaḥ
|
Accusative |
प्रभूतधनधान्यवतीम्
prabhūtadhanadhānyavatīm
|
प्रभूतधनधान्यवत्यौ
prabhūtadhanadhānyavatyau
|
प्रभूतधनधान्यवतीः
prabhūtadhanadhānyavatīḥ
|
Instrumental |
प्रभूतधनधान्यवत्या
prabhūtadhanadhānyavatyā
|
प्रभूतधनधान्यवतीभ्याम्
prabhūtadhanadhānyavatībhyām
|
प्रभूतधनधान्यवतीभिः
prabhūtadhanadhānyavatībhiḥ
|
Dative |
प्रभूतधनधान्यवत्यै
prabhūtadhanadhānyavatyai
|
प्रभूतधनधान्यवतीभ्याम्
prabhūtadhanadhānyavatībhyām
|
प्रभूतधनधान्यवतीभ्यः
prabhūtadhanadhānyavatībhyaḥ
|
Ablative |
प्रभूतधनधान्यवत्याः
prabhūtadhanadhānyavatyāḥ
|
प्रभूतधनधान्यवतीभ्याम्
prabhūtadhanadhānyavatībhyām
|
प्रभूतधनधान्यवतीभ्यः
prabhūtadhanadhānyavatībhyaḥ
|
Genitive |
प्रभूतधनधान्यवत्याः
prabhūtadhanadhānyavatyāḥ
|
प्रभूतधनधान्यवत्योः
prabhūtadhanadhānyavatyoḥ
|
प्रभूतधनधान्यवतीनाम्
prabhūtadhanadhānyavatīnām
|
Locative |
प्रभूतधनधान्यवत्याम्
prabhūtadhanadhānyavatyām
|
प्रभूतधनधान्यवत्योः
prabhūtadhanadhānyavatyoḥ
|
प्रभूतधनधान्यवतीषु
prabhūtadhanadhānyavatīṣu
|