Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रमोदन pramodana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रमोदनः pramodanaḥ
प्रमोदनौ pramodanau
प्रमोदनाः pramodanāḥ
Vocativo प्रमोदन pramodana
प्रमोदनौ pramodanau
प्रमोदनाः pramodanāḥ
Acusativo प्रमोदनम् pramodanam
प्रमोदनौ pramodanau
प्रमोदनान् pramodanān
Instrumental प्रमोदनेन pramodanena
प्रमोदनाभ्याम् pramodanābhyām
प्रमोदनैः pramodanaiḥ
Dativo प्रमोदनाय pramodanāya
प्रमोदनाभ्याम् pramodanābhyām
प्रमोदनेभ्यः pramodanebhyaḥ
Ablativo प्रमोदनात् pramodanāt
प्रमोदनाभ्याम् pramodanābhyām
प्रमोदनेभ्यः pramodanebhyaḥ
Genitivo प्रमोदनस्य pramodanasya
प्रमोदनयोः pramodanayoḥ
प्रमोदनानाम् pramodanānām
Locativo प्रमोदने pramodane
प्रमोदनयोः pramodanayoḥ
प्रमोदनेषु pramodaneṣu