| Singular | Dual | Plural |
Nominativo |
प्रमोदनम्
pramodanam
|
प्रमोदने
pramodane
|
प्रमोदनानि
pramodanāni
|
Vocativo |
प्रमोदन
pramodana
|
प्रमोदने
pramodane
|
प्रमोदनानि
pramodanāni
|
Acusativo |
प्रमोदनम्
pramodanam
|
प्रमोदने
pramodane
|
प्रमोदनानि
pramodanāni
|
Instrumental |
प्रमोदनेन
pramodanena
|
प्रमोदनाभ्याम्
pramodanābhyām
|
प्रमोदनैः
pramodanaiḥ
|
Dativo |
प्रमोदनाय
pramodanāya
|
प्रमोदनाभ्याम्
pramodanābhyām
|
प्रमोदनेभ्यः
pramodanebhyaḥ
|
Ablativo |
प्रमोदनात्
pramodanāt
|
प्रमोदनाभ्याम्
pramodanābhyām
|
प्रमोदनेभ्यः
pramodanebhyaḥ
|
Genitivo |
प्रमोदनस्य
pramodanasya
|
प्रमोदनयोः
pramodanayoḥ
|
प्रमोदनानाम्
pramodanānām
|
Locativo |
प्रमोदने
pramodane
|
प्रमोदनयोः
pramodanayoḥ
|
प्रमोदनेषु
pramodaneṣu
|