| Singular | Dual | Plural |
Nominativo |
प्रमुषितम्
pramuṣitam
|
प्रमुषिते
pramuṣite
|
प्रमुषितानि
pramuṣitāni
|
Vocativo |
प्रमुषित
pramuṣita
|
प्रमुषिते
pramuṣite
|
प्रमुषितानि
pramuṣitāni
|
Acusativo |
प्रमुषितम्
pramuṣitam
|
प्रमुषिते
pramuṣite
|
प्रमुषितानि
pramuṣitāni
|
Instrumental |
प्रमुषितेन
pramuṣitena
|
प्रमुषिताभ्याम्
pramuṣitābhyām
|
प्रमुषितैः
pramuṣitaiḥ
|
Dativo |
प्रमुषिताय
pramuṣitāya
|
प्रमुषिताभ्याम्
pramuṣitābhyām
|
प्रमुषितेभ्यः
pramuṣitebhyaḥ
|
Ablativo |
प्रमुषितात्
pramuṣitāt
|
प्रमुषिताभ्याम्
pramuṣitābhyām
|
प्रमुषितेभ्यः
pramuṣitebhyaḥ
|
Genitivo |
प्रमुषितस्य
pramuṣitasya
|
प्रमुषितयोः
pramuṣitayoḥ
|
प्रमुषितानाम्
pramuṣitānām
|
Locativo |
प्रमुषिते
pramuṣite
|
प्रमुषितयोः
pramuṣitayoḥ
|
प्रमुषितेषु
pramuṣiteṣu
|