| Singular | Dual | Plural |
Nominativo |
प्रमूढसंज्ञः
pramūḍhasaṁjñaḥ
|
प्रमूढसंज्ञौ
pramūḍhasaṁjñau
|
प्रमूढसंज्ञाः
pramūḍhasaṁjñāḥ
|
Vocativo |
प्रमूढसंज्ञ
pramūḍhasaṁjña
|
प्रमूढसंज्ञौ
pramūḍhasaṁjñau
|
प्रमूढसंज्ञाः
pramūḍhasaṁjñāḥ
|
Acusativo |
प्रमूढसंज्ञम्
pramūḍhasaṁjñam
|
प्रमूढसंज्ञौ
pramūḍhasaṁjñau
|
प्रमूढसंज्ञान्
pramūḍhasaṁjñān
|
Instrumental |
प्रमूढसंज्ञेन
pramūḍhasaṁjñena
|
प्रमूढसंज्ञाभ्याम्
pramūḍhasaṁjñābhyām
|
प्रमूढसंज्ञैः
pramūḍhasaṁjñaiḥ
|
Dativo |
प्रमूढसंज्ञाय
pramūḍhasaṁjñāya
|
प्रमूढसंज्ञाभ्याम्
pramūḍhasaṁjñābhyām
|
प्रमूढसंज्ञेभ्यः
pramūḍhasaṁjñebhyaḥ
|
Ablativo |
प्रमूढसंज्ञात्
pramūḍhasaṁjñāt
|
प्रमूढसंज्ञाभ्याम्
pramūḍhasaṁjñābhyām
|
प्रमूढसंज्ञेभ्यः
pramūḍhasaṁjñebhyaḥ
|
Genitivo |
प्रमूढसंज्ञस्य
pramūḍhasaṁjñasya
|
प्रमूढसंज्ञयोः
pramūḍhasaṁjñayoḥ
|
प्रमूढसंज्ञानाम्
pramūḍhasaṁjñānām
|
Locativo |
प्रमूढसंज्ञे
pramūḍhasaṁjñe
|
प्रमूढसंज्ञयोः
pramūḍhasaṁjñayoḥ
|
प्रमूढसंज्ञेषु
pramūḍhasaṁjñeṣu
|