Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रमोहचित्त pramohacitta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रमोहचित्तः pramohacittaḥ
प्रमोहचित्तौ pramohacittau
प्रमोहचित्ताः pramohacittāḥ
Vocativo प्रमोहचित्त pramohacitta
प्रमोहचित्तौ pramohacittau
प्रमोहचित्ताः pramohacittāḥ
Acusativo प्रमोहचित्तम् pramohacittam
प्रमोहचित्तौ pramohacittau
प्रमोहचित्तान् pramohacittān
Instrumental प्रमोहचित्तेन pramohacittena
प्रमोहचित्ताभ्याम् pramohacittābhyām
प्रमोहचित्तैः pramohacittaiḥ
Dativo प्रमोहचित्ताय pramohacittāya
प्रमोहचित्ताभ्याम् pramohacittābhyām
प्रमोहचित्तेभ्यः pramohacittebhyaḥ
Ablativo प्रमोहचित्तात् pramohacittāt
प्रमोहचित्ताभ्याम् pramohacittābhyām
प्रमोहचित्तेभ्यः pramohacittebhyaḥ
Genitivo प्रमोहचित्तस्य pramohacittasya
प्रमोहचित्तयोः pramohacittayoḥ
प्रमोहचित्तानाम् pramohacittānām
Locativo प्रमोहचित्ते pramohacitte
प्रमोहचित्तयोः pramohacittayoḥ
प्रमोहचित्तेषु pramohacitteṣu