| Singular | Dual | Plural |
Nominativo |
प्रमृगमृग्यम्
pramṛgamṛgyam
|
प्रमृगमृग्ये
pramṛgamṛgye
|
प्रमृगमृग्याणि
pramṛgamṛgyāṇi
|
Vocativo |
प्रमृगमृग्य
pramṛgamṛgya
|
प्रमृगमृग्ये
pramṛgamṛgye
|
प्रमृगमृग्याणि
pramṛgamṛgyāṇi
|
Acusativo |
प्रमृगमृग्यम्
pramṛgamṛgyam
|
प्रमृगमृग्ये
pramṛgamṛgye
|
प्रमृगमृग्याणि
pramṛgamṛgyāṇi
|
Instrumental |
प्रमृगमृग्येण
pramṛgamṛgyeṇa
|
प्रमृगमृग्याभ्याम्
pramṛgamṛgyābhyām
|
प्रमृगमृग्यैः
pramṛgamṛgyaiḥ
|
Dativo |
प्रमृगमृग्याय
pramṛgamṛgyāya
|
प्रमृगमृग्याभ्याम्
pramṛgamṛgyābhyām
|
प्रमृगमृग्येभ्यः
pramṛgamṛgyebhyaḥ
|
Ablativo |
प्रमृगमृग्यात्
pramṛgamṛgyāt
|
प्रमृगमृग्याभ्याम्
pramṛgamṛgyābhyām
|
प्रमृगमृग्येभ्यः
pramṛgamṛgyebhyaḥ
|
Genitivo |
प्रमृगमृग्यस्य
pramṛgamṛgyasya
|
प्रमृगमृग्ययोः
pramṛgamṛgyayoḥ
|
प्रमृगमृग्याणाम्
pramṛgamṛgyāṇām
|
Locativo |
प्रमृगमृग्ये
pramṛgamṛgye
|
प्रमृगमृग्ययोः
pramṛgamṛgyayoḥ
|
प्रमृगमृग्येषु
pramṛgamṛgyeṣu
|