Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रमृगमृग्य pramṛgamṛgya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रमृगमृग्यम् pramṛgamṛgyam
प्रमृगमृग्ये pramṛgamṛgye
प्रमृगमृग्याणि pramṛgamṛgyāṇi
Vocativo प्रमृगमृग्य pramṛgamṛgya
प्रमृगमृग्ये pramṛgamṛgye
प्रमृगमृग्याणि pramṛgamṛgyāṇi
Acusativo प्रमृगमृग्यम् pramṛgamṛgyam
प्रमृगमृग्ये pramṛgamṛgye
प्रमृगमृग्याणि pramṛgamṛgyāṇi
Instrumental प्रमृगमृग्येण pramṛgamṛgyeṇa
प्रमृगमृग्याभ्याम् pramṛgamṛgyābhyām
प्रमृगमृग्यैः pramṛgamṛgyaiḥ
Dativo प्रमृगमृग्याय pramṛgamṛgyāya
प्रमृगमृग्याभ्याम् pramṛgamṛgyābhyām
प्रमृगमृग्येभ्यः pramṛgamṛgyebhyaḥ
Ablativo प्रमृगमृग्यात् pramṛgamṛgyāt
प्रमृगमृग्याभ्याम् pramṛgamṛgyābhyām
प्रमृगमृग्येभ्यः pramṛgamṛgyebhyaḥ
Genitivo प्रमृगमृग्यस्य pramṛgamṛgyasya
प्रमृगमृग्ययोः pramṛgamṛgyayoḥ
प्रमृगमृग्याणाम् pramṛgamṛgyāṇām
Locativo प्रमृगमृग्ये pramṛgamṛgye
प्रमृगमृग्ययोः pramṛgamṛgyayoḥ
प्रमृगमृग्येषु pramṛgamṛgyeṣu