| Singular | Dual | Plural |
Nominativo |
प्रमार्जका
pramārjakā
|
प्रमार्जके
pramārjake
|
प्रमार्जकाः
pramārjakāḥ
|
Vocativo |
प्रमार्जके
pramārjake
|
प्रमार्जके
pramārjake
|
प्रमार्जकाः
pramārjakāḥ
|
Acusativo |
प्रमार्जकाम्
pramārjakām
|
प्रमार्जके
pramārjake
|
प्रमार्जकाः
pramārjakāḥ
|
Instrumental |
प्रमार्जकया
pramārjakayā
|
प्रमार्जकाभ्याम्
pramārjakābhyām
|
प्रमार्जकाभिः
pramārjakābhiḥ
|
Dativo |
प्रमार्जकायै
pramārjakāyai
|
प्रमार्जकाभ्याम्
pramārjakābhyām
|
प्रमार्जकाभ्यः
pramārjakābhyaḥ
|
Ablativo |
प्रमार्जकायाः
pramārjakāyāḥ
|
प्रमार्जकाभ्याम्
pramārjakābhyām
|
प्रमार्जकाभ्यः
pramārjakābhyaḥ
|
Genitivo |
प्रमार्जकायाः
pramārjakāyāḥ
|
प्रमार्जकयोः
pramārjakayoḥ
|
प्रमार्जकानाम्
pramārjakānām
|
Locativo |
प्रमार्जकायाम्
pramārjakāyām
|
प्रमार्जकयोः
pramārjakayoḥ
|
प्रमार्जकासु
pramārjakāsu
|