Singular | Dual | Plural | |
Nominativo |
प्रमृडः
pramṛḍaḥ |
प्रमृडौ
pramṛḍau |
प्रमृडाः
pramṛḍāḥ |
Vocativo |
प्रमृड
pramṛḍa |
प्रमृडौ
pramṛḍau |
प्रमृडाः
pramṛḍāḥ |
Acusativo |
प्रमृडम्
pramṛḍam |
प्रमृडौ
pramṛḍau |
प्रमृडान्
pramṛḍān |
Instrumental |
प्रमृडेन
pramṛḍena |
प्रमृडाभ्याम्
pramṛḍābhyām |
प्रमृडैः
pramṛḍaiḥ |
Dativo |
प्रमृडाय
pramṛḍāya |
प्रमृडाभ्याम्
pramṛḍābhyām |
प्रमृडेभ्यः
pramṛḍebhyaḥ |
Ablativo |
प्रमृडात्
pramṛḍāt |
प्रमृडाभ्याम्
pramṛḍābhyām |
प्रमृडेभ्यः
pramṛḍebhyaḥ |
Genitivo |
प्रमृडस्य
pramṛḍasya |
प्रमृडयोः
pramṛḍayoḥ |
प्रमृडानाम्
pramṛḍānām |
Locativo |
प्रमृडे
pramṛḍe |
प्रमृडयोः
pramṛḍayoḥ |
प्रमृडेषु
pramṛḍeṣu |