Singular | Dual | Plural | |
Nominativo |
प्रमृणम्
pramṛṇam |
प्रमृणे
pramṛṇe |
प्रमृणानि
pramṛṇāni |
Vocativo |
प्रमृण
pramṛṇa |
प्रमृणे
pramṛṇe |
प्रमृणानि
pramṛṇāni |
Acusativo |
प्रमृणम्
pramṛṇam |
प्रमृणे
pramṛṇe |
प्रमृणानि
pramṛṇāni |
Instrumental |
प्रमृणेन
pramṛṇena |
प्रमृणाभ्याम्
pramṛṇābhyām |
प्रमृणैः
pramṛṇaiḥ |
Dativo |
प्रमृणाय
pramṛṇāya |
प्रमृणाभ्याम्
pramṛṇābhyām |
प्रमृणेभ्यः
pramṛṇebhyaḥ |
Ablativo |
प्रमृणात्
pramṛṇāt |
प्रमृणाभ्याम्
pramṛṇābhyām |
प्रमृणेभ्यः
pramṛṇebhyaḥ |
Genitivo |
प्रमृणस्य
pramṛṇasya |
प्रमृणयोः
pramṛṇayoḥ |
प्रमृणानाम्
pramṛṇānām |
Locativo |
प्रमृणे
pramṛṇe |
प्रमृणयोः
pramṛṇayoḥ |
प्रमृणेषु
pramṛṇeṣu |