| Singular | Dual | Plural |
Nominativo |
प्रमर्दना
pramardanā
|
प्रमर्दने
pramardane
|
प्रमर्दनाः
pramardanāḥ
|
Vocativo |
प्रमर्दने
pramardane
|
प्रमर्दने
pramardane
|
प्रमर्दनाः
pramardanāḥ
|
Acusativo |
प्रमर्दनाम्
pramardanām
|
प्रमर्दने
pramardane
|
प्रमर्दनाः
pramardanāḥ
|
Instrumental |
प्रमर्दनया
pramardanayā
|
प्रमर्दनाभ्याम्
pramardanābhyām
|
प्रमर्दनाभिः
pramardanābhiḥ
|
Dativo |
प्रमर्दनायै
pramardanāyai
|
प्रमर्दनाभ्याम्
pramardanābhyām
|
प्रमर्दनाभ्यः
pramardanābhyaḥ
|
Ablativo |
प्रमर्दनायाः
pramardanāyāḥ
|
प्रमर्दनाभ्याम्
pramardanābhyām
|
प्रमर्दनाभ्यः
pramardanābhyaḥ
|
Genitivo |
प्रमर्दनायाः
pramardanāyāḥ
|
प्रमर्दनयोः
pramardanayoḥ
|
प्रमर्दनानाम्
pramardanānām
|
Locativo |
प्रमर्दनायाम्
pramardanāyām
|
प्रमर्दनयोः
pramardanayoḥ
|
प्रमर्दनासु
pramardanāsu
|