Singular | Dual | Plural | |
Nominativo |
प्रमृशम्
pramṛśam |
प्रमृशे
pramṛśe |
प्रमृशानि
pramṛśāni |
Vocativo |
प्रमृश
pramṛśa |
प्रमृशे
pramṛśe |
प्रमृशानि
pramṛśāni |
Acusativo |
प्रमृशम्
pramṛśam |
प्रमृशे
pramṛśe |
प्रमृशानि
pramṛśāni |
Instrumental |
प्रमृशेन
pramṛśena |
प्रमृशाभ्याम्
pramṛśābhyām |
प्रमृशैः
pramṛśaiḥ |
Dativo |
प्रमृशाय
pramṛśāya |
प्रमृशाभ्याम्
pramṛśābhyām |
प्रमृशेभ्यः
pramṛśebhyaḥ |
Ablativo |
प्रमृशात्
pramṛśāt |
प्रमृशाभ्याम्
pramṛśābhyām |
प्रमृशेभ्यः
pramṛśebhyaḥ |
Genitivo |
प्रमृशस्य
pramṛśasya |
प्रमृशयोः
pramṛśayoḥ |
प्रमृशानाम्
pramṛśānām |
Locativo |
प्रमृशे
pramṛśe |
प्रमृशयोः
pramṛśayoḥ |
प्रमृशेषु
pramṛśeṣu |