| Singular | Dual | Plural |
Nominativo |
प्रमूर्णः
pramūrṇaḥ
|
प्रमूर्णौ
pramūrṇau
|
प्रमूर्णाः
pramūrṇāḥ
|
Vocativo |
प्रमूर्ण
pramūrṇa
|
प्रमूर्णौ
pramūrṇau
|
प्रमूर्णाः
pramūrṇāḥ
|
Acusativo |
प्रमूर्णम्
pramūrṇam
|
प्रमूर्णौ
pramūrṇau
|
प्रमूर्णान्
pramūrṇān
|
Instrumental |
प्रमूर्णेन
pramūrṇena
|
प्रमूर्णाभ्याम्
pramūrṇābhyām
|
प्रमूर्णैः
pramūrṇaiḥ
|
Dativo |
प्रमूर्णाय
pramūrṇāya
|
प्रमूर्णाभ्याम्
pramūrṇābhyām
|
प्रमूर्णेभ्यः
pramūrṇebhyaḥ
|
Ablativo |
प्रमूर्णात्
pramūrṇāt
|
प्रमूर्णाभ्याम्
pramūrṇābhyām
|
प्रमूर्णेभ्यः
pramūrṇebhyaḥ
|
Genitivo |
प्रमूर्णस्य
pramūrṇasya
|
प्रमूर्णयोः
pramūrṇayoḥ
|
प्रमूर्णानाम्
pramūrṇānām
|
Locativo |
प्रमूर्णे
pramūrṇe
|
प्रमूर्णयोः
pramūrṇayoḥ
|
प्रमूर्णेषु
pramūrṇeṣu
|