| Singular | Dual | Plural |
Nominativo |
प्रम्लानम्
pramlānam
|
प्रम्लाने
pramlāne
|
प्रम्लानानि
pramlānāni
|
Vocativo |
प्रम्लान
pramlāna
|
प्रम्लाने
pramlāne
|
प्रम्लानानि
pramlānāni
|
Acusativo |
प्रम्लानम्
pramlānam
|
प्रम्लाने
pramlāne
|
प्रम्लानानि
pramlānāni
|
Instrumental |
प्रम्लानेन
pramlānena
|
प्रम्लानाभ्याम्
pramlānābhyām
|
प्रम्लानैः
pramlānaiḥ
|
Dativo |
प्रम्लानाय
pramlānāya
|
प्रम्लानाभ्याम्
pramlānābhyām
|
प्रम्लानेभ्यः
pramlānebhyaḥ
|
Ablativo |
प्रम्लानात्
pramlānāt
|
प्रम्लानाभ्याम्
pramlānābhyām
|
प्रम्लानेभ्यः
pramlānebhyaḥ
|
Genitivo |
प्रम्लानस्य
pramlānasya
|
प्रम्लानयोः
pramlānayoḥ
|
प्रम्लानानाम्
pramlānānām
|
Locativo |
प्रम्लाने
pramlāne
|
प्रम्लानयोः
pramlānayoḥ
|
प्रम्लानेषु
pramlāneṣu
|