Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रम्लानवदन pramlānavadana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रम्लानवदनम् pramlānavadanam
प्रम्लानवदने pramlānavadane
प्रम्लानवदनानि pramlānavadanāni
Vocativo प्रम्लानवदन pramlānavadana
प्रम्लानवदने pramlānavadane
प्रम्लानवदनानि pramlānavadanāni
Acusativo प्रम्लानवदनम् pramlānavadanam
प्रम्लानवदने pramlānavadane
प्रम्लानवदनानि pramlānavadanāni
Instrumental प्रम्लानवदनेन pramlānavadanena
प्रम्लानवदनाभ्याम् pramlānavadanābhyām
प्रम्लानवदनैः pramlānavadanaiḥ
Dativo प्रम्लानवदनाय pramlānavadanāya
प्रम्लानवदनाभ्याम् pramlānavadanābhyām
प्रम्लानवदनेभ्यः pramlānavadanebhyaḥ
Ablativo प्रम्लानवदनात् pramlānavadanāt
प्रम्लानवदनाभ्याम् pramlānavadanābhyām
प्रम्लानवदनेभ्यः pramlānavadanebhyaḥ
Genitivo प्रम्लानवदनस्य pramlānavadanasya
प्रम्लानवदनयोः pramlānavadanayoḥ
प्रम्लानवदनानाम् pramlānavadanānām
Locativo प्रम्लानवदने pramlānavadane
प्रम्लानवदनयोः pramlānavadanayoḥ
प्रम्लानवदनेषु pramlānavadaneṣu