| Singular | Dual | Plural |
Nominativo |
प्रम्लानवदनम्
pramlānavadanam
|
प्रम्लानवदने
pramlānavadane
|
प्रम्लानवदनानि
pramlānavadanāni
|
Vocativo |
प्रम्लानवदन
pramlānavadana
|
प्रम्लानवदने
pramlānavadane
|
प्रम्लानवदनानि
pramlānavadanāni
|
Acusativo |
प्रम्लानवदनम्
pramlānavadanam
|
प्रम्लानवदने
pramlānavadane
|
प्रम्लानवदनानि
pramlānavadanāni
|
Instrumental |
प्रम्लानवदनेन
pramlānavadanena
|
प्रम्लानवदनाभ्याम्
pramlānavadanābhyām
|
प्रम्लानवदनैः
pramlānavadanaiḥ
|
Dativo |
प्रम्लानवदनाय
pramlānavadanāya
|
प्रम्लानवदनाभ्याम्
pramlānavadanābhyām
|
प्रम्लानवदनेभ्यः
pramlānavadanebhyaḥ
|
Ablativo |
प्रम्लानवदनात्
pramlānavadanāt
|
प्रम्लानवदनाभ्याम्
pramlānavadanābhyām
|
प्रम्लानवदनेभ्यः
pramlānavadanebhyaḥ
|
Genitivo |
प्रम्लानवदनस्य
pramlānavadanasya
|
प्रम्लानवदनयोः
pramlānavadanayoḥ
|
प्रम्लानवदनानाम्
pramlānavadanānām
|
Locativo |
प्रम्लानवदने
pramlānavadane
|
प्रम्लानवदनयोः
pramlānavadanayoḥ
|
प्रम्लानवदनेषु
pramlānavadaneṣu
|