| Singular | Dual | Plural |
Nominativo |
प्रयक्षः
prayakṣaḥ
|
प्रयक्षौ
prayakṣau
|
प्रयक्षाः
prayakṣāḥ
|
Vocativo |
प्रयक्ष
prayakṣa
|
प्रयक्षौ
prayakṣau
|
प्रयक्षाः
prayakṣāḥ
|
Acusativo |
प्रयक्षम्
prayakṣam
|
प्रयक्षौ
prayakṣau
|
प्रयक्षान्
prayakṣān
|
Instrumental |
प्रयक्षेण
prayakṣeṇa
|
प्रयक्षाभ्याम्
prayakṣābhyām
|
प्रयक्षैः
prayakṣaiḥ
|
Dativo |
प्रयक्षाय
prayakṣāya
|
प्रयक्षाभ्याम्
prayakṣābhyām
|
प्रयक्षेभ्यः
prayakṣebhyaḥ
|
Ablativo |
प्रयक्षात्
prayakṣāt
|
प्रयक्षाभ्याम्
prayakṣābhyām
|
प्रयक्षेभ्यः
prayakṣebhyaḥ
|
Genitivo |
प्रयक्षस्य
prayakṣasya
|
प्रयक्षयोः
prayakṣayoḥ
|
प्रयक्षाणाम्
prayakṣāṇām
|
Locativo |
प्रयक्षे
prayakṣe
|
प्रयक्षयोः
prayakṣayoḥ
|
प्रयक्षेषु
prayakṣeṣu
|