Singular | Dual | Plural | |
Nominativo |
प्रयज्युः
prayajyuḥ |
प्रयज्यू
prayajyū |
प्रयज्यवः
prayajyavaḥ |
Vocativo |
प्रयज्यो
prayajyo |
प्रयज्यू
prayajyū |
प्रयज्यवः
prayajyavaḥ |
Acusativo |
प्रयज्युम्
prayajyum |
प्रयज्यू
prayajyū |
प्रयज्यूः
prayajyūḥ |
Instrumental |
प्रयज्य्वा
prayajyvā |
प्रयज्युभ्याम्
prayajyubhyām |
प्रयज्युभिः
prayajyubhiḥ |
Dativo |
प्रयज्यवे
prayajyave प्रयज्य्वै prayajyvai |
प्रयज्युभ्याम्
prayajyubhyām |
प्रयज्युभ्यः
prayajyubhyaḥ |
Ablativo |
प्रयज्योः
prayajyoḥ प्रयज्य्वाः prayajyvāḥ |
प्रयज्युभ्याम्
prayajyubhyām |
प्रयज्युभ्यः
prayajyubhyaḥ |
Genitivo |
प्रयज्योः
prayajyoḥ प्रयज्य्वाः prayajyvāḥ |
प्रयज्य्वोः
prayajyvoḥ |
प्रयज्यूनाम्
prayajyūnām |
Locativo |
प्रयज्यौ
prayajyau प्रयज्य्वाम् prayajyvām |
प्रयज्य्वोः
prayajyvoḥ |
प्रयज्युषु
prayajyuṣu |