| Singular | Dual | Plural |
Nominativo |
प्रयागतीर्थम्
prayāgatīrtham
|
प्रयागतीर्थे
prayāgatīrthe
|
प्रयागतीर्थानि
prayāgatīrthāni
|
Vocativo |
प्रयागतीर्थ
prayāgatīrtha
|
प्रयागतीर्थे
prayāgatīrthe
|
प्रयागतीर्थानि
prayāgatīrthāni
|
Acusativo |
प्रयागतीर्थम्
prayāgatīrtham
|
प्रयागतीर्थे
prayāgatīrthe
|
प्रयागतीर्थानि
prayāgatīrthāni
|
Instrumental |
प्रयागतीर्थेन
prayāgatīrthena
|
प्रयागतीर्थाभ्याम्
prayāgatīrthābhyām
|
प्रयागतीर्थैः
prayāgatīrthaiḥ
|
Dativo |
प्रयागतीर्थाय
prayāgatīrthāya
|
प्रयागतीर्थाभ्याम्
prayāgatīrthābhyām
|
प्रयागतीर्थेभ्यः
prayāgatīrthebhyaḥ
|
Ablativo |
प्रयागतीर्थात्
prayāgatīrthāt
|
प्रयागतीर्थाभ्याम्
prayāgatīrthābhyām
|
प्रयागतीर्थेभ्यः
prayāgatīrthebhyaḥ
|
Genitivo |
प्रयागतीर्थस्य
prayāgatīrthasya
|
प्रयागतीर्थयोः
prayāgatīrthayoḥ
|
प्रयागतीर्थानाम्
prayāgatīrthānām
|
Locativo |
प्रयागतीर्थे
prayāgatīrthe
|
प्रयागतीर्थयोः
prayāgatīrthayoḥ
|
प्रयागतीर्थेषु
prayāgatīrtheṣu
|