| Singular | Dual | Plural |
Nominativo |
प्रयतात्मवती
prayatātmavatī
|
प्रयतात्मवत्यौ
prayatātmavatyau
|
प्रयतात्मवत्यः
prayatātmavatyaḥ
|
Vocativo |
प्रयतात्मवति
prayatātmavati
|
प्रयतात्मवत्यौ
prayatātmavatyau
|
प्रयतात्मवत्यः
prayatātmavatyaḥ
|
Acusativo |
प्रयतात्मवतीम्
prayatātmavatīm
|
प्रयतात्मवत्यौ
prayatātmavatyau
|
प्रयतात्मवतीः
prayatātmavatīḥ
|
Instrumental |
प्रयतात्मवत्या
prayatātmavatyā
|
प्रयतात्मवतीभ्याम्
prayatātmavatībhyām
|
प्रयतात्मवतीभिः
prayatātmavatībhiḥ
|
Dativo |
प्रयतात्मवत्यै
prayatātmavatyai
|
प्रयतात्मवतीभ्याम्
prayatātmavatībhyām
|
प्रयतात्मवतीभ्यः
prayatātmavatībhyaḥ
|
Ablativo |
प्रयतात्मवत्याः
prayatātmavatyāḥ
|
प्रयतात्मवतीभ्याम्
prayatātmavatībhyām
|
प्रयतात्मवतीभ्यः
prayatātmavatībhyaḥ
|
Genitivo |
प्रयतात्मवत्याः
prayatātmavatyāḥ
|
प्रयतात्मवत्योः
prayatātmavatyoḥ
|
प्रयतात्मवतीनाम्
prayatātmavatīnām
|
Locativo |
प्रयतात्मवत्याम्
prayatātmavatyām
|
प्रयतात्मवत्योः
prayatātmavatyoḥ
|
प्रयतात्मवतीषु
prayatātmavatīṣu
|