Sanskrit tools

Sanskrit declension


Declension of प्रयतात्मवती prayatātmavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रयतात्मवती prayatātmavatī
प्रयतात्मवत्यौ prayatātmavatyau
प्रयतात्मवत्यः prayatātmavatyaḥ
Vocative प्रयतात्मवति prayatātmavati
प्रयतात्मवत्यौ prayatātmavatyau
प्रयतात्मवत्यः prayatātmavatyaḥ
Accusative प्रयतात्मवतीम् prayatātmavatīm
प्रयतात्मवत्यौ prayatātmavatyau
प्रयतात्मवतीः prayatātmavatīḥ
Instrumental प्रयतात्मवत्या prayatātmavatyā
प्रयतात्मवतीभ्याम् prayatātmavatībhyām
प्रयतात्मवतीभिः prayatātmavatībhiḥ
Dative प्रयतात्मवत्यै prayatātmavatyai
प्रयतात्मवतीभ्याम् prayatātmavatībhyām
प्रयतात्मवतीभ्यः prayatātmavatībhyaḥ
Ablative प्रयतात्मवत्याः prayatātmavatyāḥ
प्रयतात्मवतीभ्याम् prayatātmavatībhyām
प्रयतात्मवतीभ्यः prayatātmavatībhyaḥ
Genitive प्रयतात्मवत्याः prayatātmavatyāḥ
प्रयतात्मवत्योः prayatātmavatyoḥ
प्रयतात्मवतीनाम् prayatātmavatīnām
Locative प्रयतात्मवत्याम् prayatātmavatyām
प्रयतात्मवत्योः prayatātmavatyoḥ
प्रयतात्मवतीषु prayatātmavatīṣu