Singular | Dual | Plural | |
Nominativo |
प्रयतिः
prayatiḥ |
प्रयती
prayatī |
प्रयतयः
prayatayaḥ |
Vocativo |
प्रयते
prayate |
प्रयती
prayatī |
प्रयतयः
prayatayaḥ |
Acusativo |
प्रयतिम्
prayatim |
प्रयती
prayatī |
प्रयतीः
prayatīḥ |
Instrumental |
प्रयत्या
prayatyā |
प्रयतिभ्याम्
prayatibhyām |
प्रयतिभिः
prayatibhiḥ |
Dativo |
प्रयतये
prayataye प्रयत्यै prayatyai |
प्रयतिभ्याम्
prayatibhyām |
प्रयतिभ्यः
prayatibhyaḥ |
Ablativo |
प्रयतेः
prayateḥ प्रयत्याः prayatyāḥ |
प्रयतिभ्याम्
prayatibhyām |
प्रयतिभ्यः
prayatibhyaḥ |
Genitivo |
प्रयतेः
prayateḥ प्रयत्याः prayatyāḥ |
प्रयत्योः
prayatyoḥ |
प्रयतीनाम्
prayatīnām |
Locativo |
प्रयतौ
prayatau प्रयत्याम् prayatyām |
प्रयत्योः
prayatyoḥ |
प्रयतिषु
prayatiṣu |