| Singular | Dual | Plural |
Nominativo |
प्रयमणम्
prayamaṇam
|
प्रयमणे
prayamaṇe
|
प्रयमणानि
prayamaṇāni
|
Vocativo |
प्रयमण
prayamaṇa
|
प्रयमणे
prayamaṇe
|
प्रयमणानि
prayamaṇāni
|
Acusativo |
प्रयमणम्
prayamaṇam
|
प्रयमणे
prayamaṇe
|
प्रयमणानि
prayamaṇāni
|
Instrumental |
प्रयमणेन
prayamaṇena
|
प्रयमणाभ्याम्
prayamaṇābhyām
|
प्रयमणैः
prayamaṇaiḥ
|
Dativo |
प्रयमणाय
prayamaṇāya
|
प्रयमणाभ्याम्
prayamaṇābhyām
|
प्रयमणेभ्यः
prayamaṇebhyaḥ
|
Ablativo |
प्रयमणात्
prayamaṇāt
|
प्रयमणाभ्याम्
prayamaṇābhyām
|
प्रयमणेभ्यः
prayamaṇebhyaḥ
|
Genitivo |
प्रयमणस्य
prayamaṇasya
|
प्रयमणयोः
prayamaṇayoḥ
|
प्रयमणानाम्
prayamaṇānām
|
Locativo |
प्रयमणे
prayamaṇe
|
प्रयमणयोः
prayamaṇayoḥ
|
प्रयमणेषु
prayamaṇeṣu
|